Declension table of ?parimaṇḍalakuṣṭha

Deva

NeuterSingularDualPlural
Nominativeparimaṇḍalakuṣṭham parimaṇḍalakuṣṭhe parimaṇḍalakuṣṭhāni
Vocativeparimaṇḍalakuṣṭha parimaṇḍalakuṣṭhe parimaṇḍalakuṣṭhāni
Accusativeparimaṇḍalakuṣṭham parimaṇḍalakuṣṭhe parimaṇḍalakuṣṭhāni
Instrumentalparimaṇḍalakuṣṭhena parimaṇḍalakuṣṭhābhyām parimaṇḍalakuṣṭhaiḥ
Dativeparimaṇḍalakuṣṭhāya parimaṇḍalakuṣṭhābhyām parimaṇḍalakuṣṭhebhyaḥ
Ablativeparimaṇḍalakuṣṭhāt parimaṇḍalakuṣṭhābhyām parimaṇḍalakuṣṭhebhyaḥ
Genitiveparimaṇḍalakuṣṭhasya parimaṇḍalakuṣṭhayoḥ parimaṇḍalakuṣṭhānām
Locativeparimaṇḍalakuṣṭhe parimaṇḍalakuṣṭhayoḥ parimaṇḍalakuṣṭheṣu

Compound parimaṇḍalakuṣṭha -

Adverb -parimaṇḍalakuṣṭham -parimaṇḍalakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria