सुबन्तावली ?परिमण्डलकुष्ठ

Roma

नपुंसकम्एकद्विबहु
प्रथमापरिमण्डलकुष्ठम् परिमण्डलकुष्ठे परिमण्डलकुष्ठानि
सम्बोधनम्परिमण्डलकुष्ठ परिमण्डलकुष्ठे परिमण्डलकुष्ठानि
द्वितीयापरिमण्डलकुष्ठम् परिमण्डलकुष्ठे परिमण्डलकुष्ठानि
तृतीयापरिमण्डलकुष्ठेन परिमण्डलकुष्ठाभ्याम् परिमण्डलकुष्ठैः
चतुर्थीपरिमण्डलकुष्ठाय परिमण्डलकुष्ठाभ्याम् परिमण्डलकुष्ठेभ्यः
पञ्चमीपरिमण्डलकुष्ठात् परिमण्डलकुष्ठाभ्याम् परिमण्डलकुष्ठेभ्यः
षष्ठीपरिमण्डलकुष्ठस्य परिमण्डलकुष्ठयोः परिमण्डलकुष्ठानाम्
सप्तमीपरिमण्डलकुष्ठे परिमण्डलकुष्ठयोः परिमण्डलकुष्ठेषु

समास परिमण्डलकुष्ठ

अव्यय ॰परिमण्डलकुष्ठम् ॰परिमण्डलकुष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria