Declension table of parigraha

Deva

MasculineSingularDualPlural
Nominativeparigrahaḥ parigrahau parigrahāḥ
Vocativeparigraha parigrahau parigrahāḥ
Accusativeparigraham parigrahau parigrahān
Instrumentalparigraheṇa parigrahābhyām parigrahaiḥ parigrahebhiḥ
Dativeparigrahāya parigrahābhyām parigrahebhyaḥ
Ablativeparigrahāt parigrahābhyām parigrahebhyaḥ
Genitiveparigrahasya parigrahayoḥ parigrahāṇām
Locativeparigrahe parigrahayoḥ parigraheṣu

Compound parigraha -

Adverb -parigraham -parigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria