Declension table of ?paribhraṣṭasatkarman

Deva

MasculineSingularDualPlural
Nominativeparibhraṣṭasatkarmā paribhraṣṭasatkarmāṇau paribhraṣṭasatkarmāṇaḥ
Vocativeparibhraṣṭasatkarman paribhraṣṭasatkarmāṇau paribhraṣṭasatkarmāṇaḥ
Accusativeparibhraṣṭasatkarmāṇam paribhraṣṭasatkarmāṇau paribhraṣṭasatkarmaṇaḥ
Instrumentalparibhraṣṭasatkarmaṇā paribhraṣṭasatkarmabhyām paribhraṣṭasatkarmabhiḥ
Dativeparibhraṣṭasatkarmaṇe paribhraṣṭasatkarmabhyām paribhraṣṭasatkarmabhyaḥ
Ablativeparibhraṣṭasatkarmaṇaḥ paribhraṣṭasatkarmabhyām paribhraṣṭasatkarmabhyaḥ
Genitiveparibhraṣṭasatkarmaṇaḥ paribhraṣṭasatkarmaṇoḥ paribhraṣṭasatkarmaṇām
Locativeparibhraṣṭasatkarmaṇi paribhraṣṭasatkarmaṇoḥ paribhraṣṭasatkarmasu

Compound paribhraṣṭasatkarma -

Adverb -paribhraṣṭasatkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria