सुबन्तावली ?परिभ्रष्टसत्कर्मन्

Roma

पुमान्एकद्विबहु
प्रथमापरिभ्रष्टसत्कर्मा परिभ्रष्टसत्कर्माणौ परिभ्रष्टसत्कर्माणः
सम्बोधनम्परिभ्रष्टसत्कर्मन् परिभ्रष्टसत्कर्माणौ परिभ्रष्टसत्कर्माणः
द्वितीयापरिभ्रष्टसत्कर्माणम् परिभ्रष्टसत्कर्माणौ परिभ्रष्टसत्कर्मणः
तृतीयापरिभ्रष्टसत्कर्मणा परिभ्रष्टसत्कर्मभ्याम् परिभ्रष्टसत्कर्मभिः
चतुर्थीपरिभ्रष्टसत्कर्मणे परिभ्रष्टसत्कर्मभ्याम् परिभ्रष्टसत्कर्मभ्यः
पञ्चमीपरिभ्रष्टसत्कर्मणः परिभ्रष्टसत्कर्मभ्याम् परिभ्रष्टसत्कर्मभ्यः
षष्ठीपरिभ्रष्टसत्कर्मणः परिभ्रष्टसत्कर्मणोः परिभ्रष्टसत्कर्मणाम्
सप्तमीपरिभ्रष्टसत्कर्मणि परिभ्रष्टसत्कर्मणोः परिभ्रष्टसत्कर्मसु

समास परिभ्रष्टसत्कर्म

अव्यय ॰परिभ्रष्टसत्कर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria