Declension table of ?paribhāṣāpradīpārcis

Deva

NeuterSingularDualPlural
Nominativeparibhāṣāpradīpārciḥ paribhāṣāpradīpārciṣī paribhāṣāpradīpārcīṃṣi
Vocativeparibhāṣāpradīpārciḥ paribhāṣāpradīpārciṣī paribhāṣāpradīpārcīṃṣi
Accusativeparibhāṣāpradīpārciḥ paribhāṣāpradīpārciṣī paribhāṣāpradīpārcīṃṣi
Instrumentalparibhāṣāpradīpārciṣā paribhāṣāpradīpārcirbhyām paribhāṣāpradīpārcirbhiḥ
Dativeparibhāṣāpradīpārciṣe paribhāṣāpradīpārcirbhyām paribhāṣāpradīpārcirbhyaḥ
Ablativeparibhāṣāpradīpārciṣaḥ paribhāṣāpradīpārcirbhyām paribhāṣāpradīpārcirbhyaḥ
Genitiveparibhāṣāpradīpārciṣaḥ paribhāṣāpradīpārciṣoḥ paribhāṣāpradīpārciṣām
Locativeparibhāṣāpradīpārciṣi paribhāṣāpradīpārciṣoḥ paribhāṣāpradīpārciḥṣu

Compound paribhāṣāpradīpārcis -

Adverb -paribhāṣāpradīpārcis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria