सुबन्तावली परिभाषाप्रदीपार्चिस्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | परिभाषाप्रदीपार्चिः | परिभाषाप्रदीपार्चिषी | परिभाषाप्रदीपार्चींषि |
सम्बोधनम् | परिभाषाप्रदीपार्चिः | परिभाषाप्रदीपार्चिषी | परिभाषाप्रदीपार्चींषि |
द्वितीया | परिभाषाप्रदीपार्चिः | परिभाषाप्रदीपार्चिषी | परिभाषाप्रदीपार्चींषि |
तृतीया | परिभाषाप्रदीपार्चिषा | परिभाषाप्रदीपार्चिर्भ्याम् | परिभाषाप्रदीपार्चिर्भिः |
चतुर्थी | परिभाषाप्रदीपार्चिषे | परिभाषाप्रदीपार्चिर्भ्याम् | परिभाषाप्रदीपार्चिर्भ्यः |
पञ्चमी | परिभाषाप्रदीपार्चिषः | परिभाषाप्रदीपार्चिर्भ्याम् | परिभाषाप्रदीपार्चिर्भ्यः |
षष्ठी | परिभाषाप्रदीपार्चिषः | परिभाषाप्रदीपार्चिषोः | परिभाषाप्रदीपार्चिषाम् |
सप्तमी | परिभाषाप्रदीपार्चिषि | परिभाषाप्रदीपार्चिषोः | परिभाषाप्रदीपार्चिःषु |