Declension table of ?paraśvadha

Deva

MasculineSingularDualPlural
Nominativeparaśvadhaḥ paraśvadhau paraśvadhāḥ
Vocativeparaśvadha paraśvadhau paraśvadhāḥ
Accusativeparaśvadham paraśvadhau paraśvadhān
Instrumentalparaśvadhena paraśvadhābhyām paraśvadhaiḥ paraśvadhebhiḥ
Dativeparaśvadhāya paraśvadhābhyām paraśvadhebhyaḥ
Ablativeparaśvadhāt paraśvadhābhyām paraśvadhebhyaḥ
Genitiveparaśvadhasya paraśvadhayoḥ paraśvadhānām
Locativeparaśvadhe paraśvadhayoḥ paraśvadheṣu

Compound paraśvadha -

Adverb -paraśvadham -paraśvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria