सुबन्तावली ?परश्वध

Roma

पुमान्एकद्विबहु
प्रथमापरश्वधः परश्वधौ परश्वधाः
सम्बोधनम्परश्वध परश्वधौ परश्वधाः
द्वितीयापरश्वधम् परश्वधौ परश्वधान्
तृतीयापरश्वधेन परश्वधाभ्याम् परश्वधैः परश्वधेभिः
चतुर्थीपरश्वधाय परश्वधाभ्याम् परश्वधेभ्यः
पञ्चमीपरश्वधात् परश्वधाभ्याम् परश्वधेभ्यः
षष्ठीपरश्वधस्य परश्वधयोः परश्वधानाम्
सप्तमीपरश्वधे परश्वधयोः परश्वधेषु

समास परश्वध

अव्यय ॰परश्वधम् ॰परश्वधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria