Declension table of ?paraśurāmajayantī

Deva

FeminineSingularDualPlural
Nominativeparaśurāmajayantī paraśurāmajayantyau paraśurāmajayantyaḥ
Vocativeparaśurāmajayanti paraśurāmajayantyau paraśurāmajayantyaḥ
Accusativeparaśurāmajayantīm paraśurāmajayantyau paraśurāmajayantīḥ
Instrumentalparaśurāmajayantyā paraśurāmajayantībhyām paraśurāmajayantībhiḥ
Dativeparaśurāmajayantyai paraśurāmajayantībhyām paraśurāmajayantībhyaḥ
Ablativeparaśurāmajayantyāḥ paraśurāmajayantībhyām paraśurāmajayantībhyaḥ
Genitiveparaśurāmajayantyāḥ paraśurāmajayantyoḥ paraśurāmajayantīnām
Locativeparaśurāmajayantyām paraśurāmajayantyoḥ paraśurāmajayantīṣu

Compound paraśurāmajayanti - paraśurāmajayantī -

Adverb -paraśurāmajayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria