सुबन्तावली ?परशुरामजयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापरशुरामजयन्ती परशुरामजयन्त्यौ परशुरामजयन्त्यः
सम्बोधनम्परशुरामजयन्ति परशुरामजयन्त्यौ परशुरामजयन्त्यः
द्वितीयापरशुरामजयन्तीम् परशुरामजयन्त्यौ परशुरामजयन्तीः
तृतीयापरशुरामजयन्त्या परशुरामजयन्तीभ्याम् परशुरामजयन्तीभिः
चतुर्थीपरशुरामजयन्त्यै परशुरामजयन्तीभ्याम् परशुरामजयन्तीभ्यः
पञ्चमीपरशुरामजयन्त्याः परशुरामजयन्तीभ्याम् परशुरामजयन्तीभ्यः
षष्ठीपरशुरामजयन्त्याः परशुरामजयन्त्योः परशुरामजयन्तीनाम्
सप्तमीपरशुरामजयन्त्याम् परशुरामजयन्त्योः परशुरामजयन्तीषु

समास परशुरामजयन्ति परशुरामजयन्ती

अव्यय ॰परशुरामजयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria