Declension table of ?paraśumatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraśumat | paraśumantī paraśumatī | paraśumanti |
Vocative | paraśumat | paraśumantī paraśumatī | paraśumanti |
Accusative | paraśumat | paraśumantī paraśumatī | paraśumanti |
Instrumental | paraśumatā | paraśumadbhyām | paraśumadbhiḥ |
Dative | paraśumate | paraśumadbhyām | paraśumadbhyaḥ |
Ablative | paraśumataḥ | paraśumadbhyām | paraśumadbhyaḥ |
Genitive | paraśumataḥ | paraśumatoḥ | paraśumatām |
Locative | paraśumati | paraśumatoḥ | paraśumatsu |