सुबन्तावली ?परशुमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापरशुमत् परशुमन्ती परशुमती परशुमन्ति
सम्बोधनम्परशुमत् परशुमन्ती परशुमती परशुमन्ति
द्वितीयापरशुमत् परशुमन्ती परशुमती परशुमन्ति
तृतीयापरशुमता परशुमद्भ्याम् परशुमद्भिः
चतुर्थीपरशुमते परशुमद्भ्याम् परशुमद्भ्यः
पञ्चमीपरशुमतः परशुमद्भ्याम् परशुमद्भ्यः
षष्ठीपरशुमतः परशुमतोः परशुमताम्
सप्तमीपरशुमति परशुमतोः परशुमत्सु

अव्यय ॰परशुमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria