Declension table of ?paraśudhara

Deva

MasculineSingularDualPlural
Nominativeparaśudharaḥ paraśudharau paraśudharāḥ
Vocativeparaśudhara paraśudharau paraśudharāḥ
Accusativeparaśudharam paraśudharau paraśudharān
Instrumentalparaśudhareṇa paraśudharābhyām paraśudharaiḥ paraśudharebhiḥ
Dativeparaśudharāya paraśudharābhyām paraśudharebhyaḥ
Ablativeparaśudharāt paraśudharābhyām paraśudharebhyaḥ
Genitiveparaśudharasya paraśudharayoḥ paraśudharāṇām
Locativeparaśudhare paraśudharayoḥ paraśudhareṣu

Compound paraśudhara -

Adverb -paraśudharam -paraśudharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria