सुबन्तावली ?परशुधर

Roma

पुमान्एकद्विबहु
प्रथमापरशुधरः परशुधरौ परशुधराः
सम्बोधनम्परशुधर परशुधरौ परशुधराः
द्वितीयापरशुधरम् परशुधरौ परशुधरान्
तृतीयापरशुधरेण परशुधराभ्याम् परशुधरैः परशुधरेभिः
चतुर्थीपरशुधराय परशुधराभ्याम् परशुधरेभ्यः
पञ्चमीपरशुधरात् परशुधराभ्याम् परशुधरेभ्यः
षष्ठीपरशुधरस्य परशुधरयोः परशुधराणाम्
सप्तमीपरशुधरे परशुधरयोः परशुधरेषु

समास परशुधर

अव्यय ॰परशुधरम् ॰परशुधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria