Declension table of ?paraśa

Deva

MasculineSingularDualPlural
Nominativeparaśaḥ paraśau paraśāḥ
Vocativeparaśa paraśau paraśāḥ
Accusativeparaśam paraśau paraśān
Instrumentalparaśena paraśābhyām paraśaiḥ paraśebhiḥ
Dativeparaśāya paraśābhyām paraśebhyaḥ
Ablativeparaśāt paraśābhyām paraśebhyaḥ
Genitiveparaśasya paraśayoḥ paraśānām
Locativeparaśe paraśayoḥ paraśeṣu

Compound paraśa -

Adverb -paraśam -paraśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria