सुबन्तावली ?परश

Roma

पुमान्एकद्विबहु
प्रथमापरशः परशौ परशाः
सम्बोधनम्परश परशौ परशाः
द्वितीयापरशम् परशौ परशान्
तृतीयापरशेन परशाभ्याम् परशैः परशेभिः
चतुर्थीपरशाय परशाभ्याम् परशेभ्यः
पञ्चमीपरशात् परशाभ्याम् परशेभ्यः
षष्ठीपरशस्य परशयोः परशानाम्
सप्तमीपरशे परशयोः परशेषु

समास परश

अव्यय ॰परशम् ॰परशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria