Declension table of ?paravyūhavināśana

Deva

MasculineSingularDualPlural
Nominativeparavyūhavināśanaḥ paravyūhavināśanau paravyūhavināśanāḥ
Vocativeparavyūhavināśana paravyūhavināśanau paravyūhavināśanāḥ
Accusativeparavyūhavināśanam paravyūhavināśanau paravyūhavināśanān
Instrumentalparavyūhavināśanena paravyūhavināśanābhyām paravyūhavināśanaiḥ paravyūhavināśanebhiḥ
Dativeparavyūhavināśanāya paravyūhavināśanābhyām paravyūhavināśanebhyaḥ
Ablativeparavyūhavināśanāt paravyūhavināśanābhyām paravyūhavināśanebhyaḥ
Genitiveparavyūhavināśanasya paravyūhavināśanayoḥ paravyūhavināśanānām
Locativeparavyūhavināśane paravyūhavināśanayoḥ paravyūhavināśaneṣu

Compound paravyūhavināśana -

Adverb -paravyūhavināśanam -paravyūhavināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria