सुबन्तावली परव्यूहविनाशन

Roma

पुमान्एकद्विबहु
प्रथमापरव्यूहविनाशनः परव्यूहविनाशनौ परव्यूहविनाशनाः
सम्बोधनम्परव्यूहविनाशन परव्यूहविनाशनौ परव्यूहविनाशनाः
द्वितीयापरव्यूहविनाशनम् परव्यूहविनाशनौ परव्यूहविनाशनान्
तृतीयापरव्यूहविनाशनेन परव्यूहविनाशनाभ्याम् परव्यूहविनाशनैः
चतुर्थीपरव्यूहविनाशनाय परव्यूहविनाशनाभ्याम् परव्यूहविनाशनेभ्यः
पञ्चमीपरव्यूहविनाशनात् परव्यूहविनाशनाभ्याम् परव्यूहविनाशनेभ्यः
षष्ठीपरव्यूहविनाशनस्य परव्यूहविनाशनयोः परव्यूहविनाशनानाम्
सप्तमीपरव्यूहविनाशने परव्यूहविनाशनयोः परव्यूहविनाशनेषु

समास परव्यूहविनाशन

अव्यय ॰परव्यूहविनाशनम् ॰परव्यूहविनाशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria