Declension table of ?paravaśyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paravaśyaḥ | paravaśyau | paravaśyāḥ |
Vocative | paravaśya | paravaśyau | paravaśyāḥ |
Accusative | paravaśyam | paravaśyau | paravaśyān |
Instrumental | paravaśyena | paravaśyābhyām | paravaśyaiḥ paravaśyebhiḥ |
Dative | paravaśyāya | paravaśyābhyām | paravaśyebhyaḥ |
Ablative | paravaśyāt | paravaśyābhyām | paravaśyebhyaḥ |
Genitive | paravaśyasya | paravaśyayoḥ | paravaśyānām |
Locative | paravaśye | paravaśyayoḥ | paravaśyeṣu |