Declension table of paravaśa

Deva

MasculineSingularDualPlural
Nominativeparavaśaḥ paravaśau paravaśāḥ
Vocativeparavaśa paravaśau paravaśāḥ
Accusativeparavaśam paravaśau paravaśān
Instrumentalparavaśena paravaśābhyām paravaśaiḥ paravaśebhiḥ
Dativeparavaśāya paravaśābhyām paravaśebhyaḥ
Ablativeparavaśāt paravaśābhyām paravaśebhyaḥ
Genitiveparavaśasya paravaśayoḥ paravaśānām
Locativeparavaśe paravaśayoḥ paravaśeṣu

Compound paravaśa -

Adverb -paravaśam -paravaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria