Declension table of paravat

Deva

NeuterSingularDualPlural
Nominativeparavat paravantī paravatī paravanti
Vocativeparavat paravantī paravatī paravanti
Accusativeparavat paravantī paravatī paravanti
Instrumentalparavatā paravadbhyām paravadbhiḥ
Dativeparavate paravadbhyām paravadbhyaḥ
Ablativeparavataḥ paravadbhyām paravadbhyaḥ
Genitiveparavataḥ paravatoḥ paravatām
Locativeparavati paravatoḥ paravatsu

Adverb -paravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria