Declension table of ?paravāraṇa

Deva

MasculineSingularDualPlural
Nominativeparavāraṇaḥ paravāraṇau paravāraṇāḥ
Vocativeparavāraṇa paravāraṇau paravāraṇāḥ
Accusativeparavāraṇam paravāraṇau paravāraṇān
Instrumentalparavāraṇena paravāraṇābhyām paravāraṇaiḥ paravāraṇebhiḥ
Dativeparavāraṇāya paravāraṇābhyām paravāraṇebhyaḥ
Ablativeparavāraṇāt paravāraṇābhyām paravāraṇebhyaḥ
Genitiveparavāraṇasya paravāraṇayoḥ paravāraṇānām
Locativeparavāraṇe paravāraṇayoḥ paravāraṇeṣu

Compound paravāraṇa -

Adverb -paravāraṇam -paravāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria