सुबन्तावली ?परवारण

Roma

पुमान्एकद्विबहु
प्रथमापरवारणः परवारणौ परवारणाः
सम्बोधनम्परवारण परवारणौ परवारणाः
द्वितीयापरवारणम् परवारणौ परवारणान्
तृतीयापरवारणेन परवारणाभ्याम् परवारणैः परवारणेभिः
चतुर्थीपरवारणाय परवारणाभ्याम् परवारणेभ्यः
पञ्चमीपरवारणात् परवारणाभ्याम् परवारणेभ्यः
षष्ठीपरवारणस्य परवारणयोः परवारणानाम्
सप्तमीपरवारणे परवारणयोः परवारणेषु

समास परवारण

अव्यय ॰परवारणम् ॰परवारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria