Declension table of paratara

Deva

MasculineSingularDualPlural
Nominativeparataraḥ paratarau paratarāḥ
Vocativeparatara paratarau paratarāḥ
Accusativeparataram paratarau paratarān
Instrumentalparatareṇa paratarābhyām parataraiḥ
Dativeparatarāya paratarābhyām paratarebhyaḥ
Ablativeparatarāt paratarābhyām paratarebhyaḥ
Genitiveparatarasya paratarayoḥ paratarāṇām
Locativeparatare paratarayoḥ paratareṣu

Compound paratara -

Adverb -parataram -paratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria