Declension table of ?parasvaharaṇa

Deva

NeuterSingularDualPlural
Nominativeparasvaharaṇam parasvaharaṇe parasvaharaṇāni
Vocativeparasvaharaṇa parasvaharaṇe parasvaharaṇāni
Accusativeparasvaharaṇam parasvaharaṇe parasvaharaṇāni
Instrumentalparasvaharaṇena parasvaharaṇābhyām parasvaharaṇaiḥ
Dativeparasvaharaṇāya parasvaharaṇābhyām parasvaharaṇebhyaḥ
Ablativeparasvaharaṇāt parasvaharaṇābhyām parasvaharaṇebhyaḥ
Genitiveparasvaharaṇasya parasvaharaṇayoḥ parasvaharaṇānām
Locativeparasvaharaṇe parasvaharaṇayoḥ parasvaharaṇeṣu

Compound parasvaharaṇa -

Adverb -parasvaharaṇam -parasvaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria