सुबन्तावली ?परस्वहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमापरस्वहरणम् परस्वहरणे परस्वहरणानि
सम्बोधनम्परस्वहरण परस्वहरणे परस्वहरणानि
द्वितीयापरस्वहरणम् परस्वहरणे परस्वहरणानि
तृतीयापरस्वहरणेन परस्वहरणाभ्याम् परस्वहरणैः
चतुर्थीपरस्वहरणाय परस्वहरणाभ्याम् परस्वहरणेभ्यः
पञ्चमीपरस्वहरणात् परस्वहरणाभ्याम् परस्वहरणेभ्यः
षष्ठीपरस्वहरणस्य परस्वहरणयोः परस्वहरणानाम्
सप्तमीपरस्वहरणे परस्वहरणयोः परस्वहरणेषु

समास परस्वहरण

अव्यय ॰परस्वहरणम् ॰परस्वहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria