Declension table of ?parasparotpīḍana

Deva

NeuterSingularDualPlural
Nominativeparasparotpīḍanam parasparotpīḍane parasparotpīḍanāni
Vocativeparasparotpīḍana parasparotpīḍane parasparotpīḍanāni
Accusativeparasparotpīḍanam parasparotpīḍane parasparotpīḍanāni
Instrumentalparasparotpīḍanena parasparotpīḍanābhyām parasparotpīḍanaiḥ
Dativeparasparotpīḍanāya parasparotpīḍanābhyām parasparotpīḍanebhyaḥ
Ablativeparasparotpīḍanāt parasparotpīḍanābhyām parasparotpīḍanebhyaḥ
Genitiveparasparotpīḍanasya parasparotpīḍanayoḥ parasparotpīḍanānām
Locativeparasparotpīḍane parasparotpīḍanayoḥ parasparotpīḍaneṣu

Compound parasparotpīḍana -

Adverb -parasparotpīḍanam -parasparotpīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria