सुबन्तावली ?परस्परोत्पीडन

Roma

नपुंसकम्एकद्विबहु
प्रथमापरस्परोत्पीडनम् परस्परोत्पीडने परस्परोत्पीडनानि
सम्बोधनम्परस्परोत्पीडन परस्परोत्पीडने परस्परोत्पीडनानि
द्वितीयापरस्परोत्पीडनम् परस्परोत्पीडने परस्परोत्पीडनानि
तृतीयापरस्परोत्पीडनेन परस्परोत्पीडनाभ्याम् परस्परोत्पीडनैः
चतुर्थीपरस्परोत्पीडनाय परस्परोत्पीडनाभ्याम् परस्परोत्पीडनेभ्यः
पञ्चमीपरस्परोत्पीडनात् परस्परोत्पीडनाभ्याम् परस्परोत्पीडनेभ्यः
षष्ठीपरस्परोत्पीडनस्य परस्परोत्पीडनयोः परस्परोत्पीडनानाम्
सप्तमीपरस्परोत्पीडने परस्परोत्पीडनयोः परस्परोत्पीडनेषु

समास परस्परोत्पीडन

अव्यय ॰परस्परोत्पीडनम् ॰परस्परोत्पीडनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria