Declension table of ?parasparasakhya

Deva

NeuterSingularDualPlural
Nominativeparasparasakhyam parasparasakhye parasparasakhyāni
Vocativeparasparasakhya parasparasakhye parasparasakhyāni
Accusativeparasparasakhyam parasparasakhye parasparasakhyāni
Instrumentalparasparasakhyena parasparasakhyābhyām parasparasakhyaiḥ
Dativeparasparasakhyāya parasparasakhyābhyām parasparasakhyebhyaḥ
Ablativeparasparasakhyāt parasparasakhyābhyām parasparasakhyebhyaḥ
Genitiveparasparasakhyasya parasparasakhyayoḥ parasparasakhyānām
Locativeparasparasakhye parasparasakhyayoḥ parasparasakhyeṣu

Compound parasparasakhya -

Adverb -parasparasakhyam -parasparasakhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria