Declension table of ?parasparasakhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parasparasakhyam | parasparasakhye | parasparasakhyāni |
Vocative | parasparasakhya | parasparasakhye | parasparasakhyāni |
Accusative | parasparasakhyam | parasparasakhye | parasparasakhyāni |
Instrumental | parasparasakhyena | parasparasakhyābhyām | parasparasakhyaiḥ |
Dative | parasparasakhyāya | parasparasakhyābhyām | parasparasakhyebhyaḥ |
Ablative | parasparasakhyāt | parasparasakhyābhyām | parasparasakhyebhyaḥ |
Genitive | parasparasakhyasya | parasparasakhyayoḥ | parasparasakhyānām |
Locative | parasparasakhye | parasparasakhyayoḥ | parasparasakhyeṣu |