सुबन्तावली ?परस्परसख्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापरस्परसख्यम् परस्परसख्ये परस्परसख्यानि
सम्बोधनम्परस्परसख्य परस्परसख्ये परस्परसख्यानि
द्वितीयापरस्परसख्यम् परस्परसख्ये परस्परसख्यानि
तृतीयापरस्परसख्येन परस्परसख्याभ्याम् परस्परसख्यैः
चतुर्थीपरस्परसख्याय परस्परसख्याभ्याम् परस्परसख्येभ्यः
पञ्चमीपरस्परसख्यात् परस्परसख्याभ्याम् परस्परसख्येभ्यः
षष्ठीपरस्परसख्यस्य परस्परसख्ययोः परस्परसख्यानाम्
सप्तमीपरस्परसख्ये परस्परसख्ययोः परस्परसख्येषु

समास परस्परसख्य

अव्यय ॰परस्परसख्यम् ॰परस्परसख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria