Declension table of ?parasparākrandin

Deva

NeuterSingularDualPlural
Nominativeparasparākrandi parasparākrandinī parasparākrandīni
Vocativeparasparākrandin parasparākrandi parasparākrandinī parasparākrandīni
Accusativeparasparākrandi parasparākrandinī parasparākrandīni
Instrumentalparasparākrandinā parasparākrandibhyām parasparākrandibhiḥ
Dativeparasparākrandine parasparākrandibhyām parasparākrandibhyaḥ
Ablativeparasparākrandinaḥ parasparākrandibhyām parasparākrandibhyaḥ
Genitiveparasparākrandinaḥ parasparākrandinoḥ parasparākrandinām
Locativeparasparākrandini parasparākrandinoḥ parasparākrandiṣu

Compound parasparākrandi -

Adverb -parasparākrandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria