सुबन्तावली ?परस्पराक्रन्दिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमापरस्पराक्रन्दि परस्पराक्रन्दिनी परस्पराक्रन्दीनि
सम्बोधनम्परस्पराक्रन्दिन् परस्पराक्रन्दि परस्पराक्रन्दिनी परस्पराक्रन्दीनि
द्वितीयापरस्पराक्रन्दि परस्पराक्रन्दिनी परस्पराक्रन्दीनि
तृतीयापरस्पराक्रन्दिना परस्पराक्रन्दिभ्याम् परस्पराक्रन्दिभिः
चतुर्थीपरस्पराक्रन्दिने परस्पराक्रन्दिभ्याम् परस्पराक्रन्दिभ्यः
पञ्चमीपरस्पराक्रन्दिनः परस्पराक्रन्दिभ्याम् परस्पराक्रन्दिभ्यः
षष्ठीपरस्पराक्रन्दिनः परस्पराक्रन्दिनोः परस्पराक्रन्दिनाम्
सप्तमीपरस्पराक्रन्दिनि परस्पराक्रन्दिनोः परस्पराक्रन्दिषु

समास परस्पराक्रन्दि

अव्यय ॰परस्पराक्रन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria