Declension table of paraspara

Deva

MasculineSingularDualPlural
Nominativeparasparaḥ parasparau parasparāḥ
Vocativeparaspara parasparau parasparāḥ
Accusativeparasparam parasparau parasparān
Instrumentalparaspareṇa parasparābhyām parasparaiḥ parasparebhiḥ
Dativeparasparāya parasparābhyām parasparebhyaḥ
Ablativeparasparāt parasparābhyām parasparebhyaḥ
Genitiveparasparasya parasparayoḥ parasparāṇām
Locativeparaspare parasparayoḥ paraspareṣu

Compound paraspara -

Adverb -parasparam -parasparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria