Declension table of parasmaipadin

Deva

MasculineSingularDualPlural
Nominativeparasmaipadī parasmaipadinau parasmaipadinaḥ
Vocativeparasmaipadin parasmaipadinau parasmaipadinaḥ
Accusativeparasmaipadinam parasmaipadinau parasmaipadinaḥ
Instrumentalparasmaipadinā parasmaipadibhyām parasmaipadibhiḥ
Dativeparasmaipadine parasmaipadibhyām parasmaipadibhyaḥ
Ablativeparasmaipadinaḥ parasmaipadibhyām parasmaipadibhyaḥ
Genitiveparasmaipadinaḥ parasmaipadinoḥ parasmaipadinām
Locativeparasmaipadini parasmaipadinoḥ parasmaipadiṣu

Compound parasmaipadi -

Adverb -parasmaipadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria