Declension table of parasavarṇa

Deva

NeuterSingularDualPlural
Nominativeparasavarṇam parasavarṇe parasavarṇāni
Vocativeparasavarṇa parasavarṇe parasavarṇāni
Accusativeparasavarṇam parasavarṇe parasavarṇāni
Instrumentalparasavarṇena parasavarṇābhyām parasavarṇaiḥ
Dativeparasavarṇāya parasavarṇābhyām parasavarṇebhyaḥ
Ablativeparasavarṇāt parasavarṇābhyām parasavarṇebhyaḥ
Genitiveparasavarṇasya parasavarṇayoḥ parasavarṇānām
Locativeparasavarṇe parasavarṇayoḥ parasavarṇeṣu

Compound parasavarṇa -

Adverb -parasavarṇam -parasavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria