Declension table of ?parasasthāna

Deva

NeuterSingularDualPlural
Nominativeparasasthānam parasasthāne parasasthānāni
Vocativeparasasthāna parasasthāne parasasthānāni
Accusativeparasasthānam parasasthāne parasasthānāni
Instrumentalparasasthānena parasasthānābhyām parasasthānaiḥ
Dativeparasasthānāya parasasthānābhyām parasasthānebhyaḥ
Ablativeparasasthānāt parasasthānābhyām parasasthānebhyaḥ
Genitiveparasasthānasya parasasthānayoḥ parasasthānānām
Locativeparasasthāne parasasthānayoḥ parasasthāneṣu

Compound parasasthāna -

Adverb -parasasthānam -parasasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria