सुबन्तावली ?परसस्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमापरसस्थानम् परसस्थाने परसस्थानानि
सम्बोधनम्परसस्थान परसस्थाने परसस्थानानि
द्वितीयापरसस्थानम् परसस्थाने परसस्थानानि
तृतीयापरसस्थानेन परसस्थानाभ्याम् परसस्थानैः
चतुर्थीपरसस्थानाय परसस्थानाभ्याम् परसस्थानेभ्यः
पञ्चमीपरसस्थानात् परसस्थानाभ्याम् परसस्थानेभ्यः
षष्ठीपरसस्थानस्य परसस्थानयोः परसस्थानानाम्
सप्तमीपरसस्थाने परसस्थानयोः परसस्थानेषु

समास परसस्थान

अव्यय ॰परसस्थानम् ॰परसस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria