Declension table of ?parasañjñaka

Deva

MasculineSingularDualPlural
Nominativeparasañjñakaḥ parasañjñakau parasañjñakāḥ
Vocativeparasañjñaka parasañjñakau parasañjñakāḥ
Accusativeparasañjñakam parasañjñakau parasañjñakān
Instrumentalparasañjñakena parasañjñakābhyām parasañjñakaiḥ parasañjñakebhiḥ
Dativeparasañjñakāya parasañjñakābhyām parasañjñakebhyaḥ
Ablativeparasañjñakāt parasañjñakābhyām parasañjñakebhyaḥ
Genitiveparasañjñakasya parasañjñakayoḥ parasañjñakānām
Locativeparasañjñake parasañjñakayoḥ parasañjñakeṣu

Compound parasañjñaka -

Adverb -parasañjñakam -parasañjñakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria