सुबन्तावली ?परसञ्ज्ञक

Roma

पुमान्एकद्विबहु
प्रथमापरसञ्ज्ञकः परसञ्ज्ञकौ परसञ्ज्ञकाः
सम्बोधनम्परसञ्ज्ञक परसञ्ज्ञकौ परसञ्ज्ञकाः
द्वितीयापरसञ्ज्ञकम् परसञ्ज्ञकौ परसञ्ज्ञकान्
तृतीयापरसञ्ज्ञकेन परसञ्ज्ञकाभ्याम् परसञ्ज्ञकैः परसञ्ज्ञकेभिः
चतुर्थीपरसञ्ज्ञकाय परसञ्ज्ञकाभ्याम् परसञ्ज्ञकेभ्यः
पञ्चमीपरसञ्ज्ञकात् परसञ्ज्ञकाभ्याम् परसञ्ज्ञकेभ्यः
षष्ठीपरसञ्ज्ञकस्य परसञ्ज्ञकयोः परसञ्ज्ञकानाम्
सप्तमीपरसञ्ज्ञके परसञ्ज्ञकयोः परसञ्ज्ञकेषु

समास परसञ्ज्ञक

अव्यय ॰परसञ्ज्ञकम् ॰परसञ्ज्ञकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria