Declension table of parasaṅgata

Deva

NeuterSingularDualPlural
Nominativeparasaṅgatam parasaṅgate parasaṅgatāni
Vocativeparasaṅgata parasaṅgate parasaṅgatāni
Accusativeparasaṅgatam parasaṅgate parasaṅgatāni
Instrumentalparasaṅgatena parasaṅgatābhyām parasaṅgataiḥ
Dativeparasaṅgatāya parasaṅgatābhyām parasaṅgatebhyaḥ
Ablativeparasaṅgatāt parasaṅgatābhyām parasaṅgatebhyaḥ
Genitiveparasaṅgatasya parasaṅgatayoḥ parasaṅgatānām
Locativeparasaṅgate parasaṅgatayoḥ parasaṅgateṣu

Compound parasaṅgata -

Adverb -parasaṅgatam -parasaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria