Declension table of pararūpa

Deva

NeuterSingularDualPlural
Nominativepararūpam pararūpe pararūpāṇi
Vocativepararūpa pararūpe pararūpāṇi
Accusativepararūpam pararūpe pararūpāṇi
Instrumentalpararūpeṇa pararūpābhyām pararūpaiḥ
Dativepararūpāya pararūpābhyām pararūpebhyaḥ
Ablativepararūpāt pararūpābhyām pararūpebhyaḥ
Genitivepararūpasya pararūpayoḥ pararūpāṇām
Locativepararūpe pararūpayoḥ pararūpeṣu

Compound pararūpa -

Adverb -pararūpam -pararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria