Declension table of ?parapūrvāpatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parapūrvāpatiḥ | parapūrvāpatī | parapūrvāpatayaḥ |
Vocative | parapūrvāpate | parapūrvāpatī | parapūrvāpatayaḥ |
Accusative | parapūrvāpatim | parapūrvāpatī | parapūrvāpatīn |
Instrumental | parapūrvāpatinā | parapūrvāpatibhyām | parapūrvāpatibhiḥ |
Dative | parapūrvāpataye | parapūrvāpatibhyām | parapūrvāpatibhyaḥ |
Ablative | parapūrvāpateḥ | parapūrvāpatibhyām | parapūrvāpatibhyaḥ |
Genitive | parapūrvāpateḥ | parapūrvāpatyoḥ | parapūrvāpatīnām |
Locative | parapūrvāpatau | parapūrvāpatyoḥ | parapūrvāpatiṣu |