Declension table of ?parapūrvāpati

Deva

MasculineSingularDualPlural
Nominativeparapūrvāpatiḥ parapūrvāpatī parapūrvāpatayaḥ
Vocativeparapūrvāpate parapūrvāpatī parapūrvāpatayaḥ
Accusativeparapūrvāpatim parapūrvāpatī parapūrvāpatīn
Instrumentalparapūrvāpatinā parapūrvāpatibhyām parapūrvāpatibhiḥ
Dativeparapūrvāpataye parapūrvāpatibhyām parapūrvāpatibhyaḥ
Ablativeparapūrvāpateḥ parapūrvāpatibhyām parapūrvāpatibhyaḥ
Genitiveparapūrvāpateḥ parapūrvāpatyoḥ parapūrvāpatīnām
Locativeparapūrvāpatau parapūrvāpatyoḥ parapūrvāpatiṣu

Compound parapūrvāpati -

Adverb -parapūrvāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria