सुबन्तावली ?परपूर्वापति

Roma

पुमान्एकद्विबहु
प्रथमापरपूर्वापतिः परपूर्वापती परपूर्वापतयः
सम्बोधनम्परपूर्वापते परपूर्वापती परपूर्वापतयः
द्वितीयापरपूर्वापतिम् परपूर्वापती परपूर्वापतीन्
तृतीयापरपूर्वापतिना परपूर्वापतिभ्याम् परपूर्वापतिभिः
चतुर्थीपरपूर्वापतये परपूर्वापतिभ्याम् परपूर्वापतिभ्यः
पञ्चमीपरपूर्वापतेः परपूर्वापतिभ्याम् परपूर्वापतिभ्यः
षष्ठीपरपूर्वापतेः परपूर्वापत्योः परपूर्वापतीनाम्
सप्तमीपरपूर्वापतौ परपूर्वापत्योः परपूर्वापतिषु

समास परपूर्वापति

अव्यय ॰परपूर्वापति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria