Declension table of ?parapuṣṭamaya

Deva

NeuterSingularDualPlural
Nominativeparapuṣṭamayam parapuṣṭamaye parapuṣṭamayāni
Vocativeparapuṣṭamaya parapuṣṭamaye parapuṣṭamayāni
Accusativeparapuṣṭamayam parapuṣṭamaye parapuṣṭamayāni
Instrumentalparapuṣṭamayena parapuṣṭamayābhyām parapuṣṭamayaiḥ
Dativeparapuṣṭamayāya parapuṣṭamayābhyām parapuṣṭamayebhyaḥ
Ablativeparapuṣṭamayāt parapuṣṭamayābhyām parapuṣṭamayebhyaḥ
Genitiveparapuṣṭamayasya parapuṣṭamayayoḥ parapuṣṭamayānām
Locativeparapuṣṭamaye parapuṣṭamayayoḥ parapuṣṭamayeṣu

Compound parapuṣṭamaya -

Adverb -parapuṣṭamayam -parapuṣṭamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria