सुबन्तावली ?परपुष्टमय

Roma

नपुंसकम्एकद्विबहु
प्रथमापरपुष्टमयम् परपुष्टमये परपुष्टमयानि
सम्बोधनम्परपुष्टमय परपुष्टमये परपुष्टमयानि
द्वितीयापरपुष्टमयम् परपुष्टमये परपुष्टमयानि
तृतीयापरपुष्टमयेन परपुष्टमयाभ्याम् परपुष्टमयैः
चतुर्थीपरपुष्टमयाय परपुष्टमयाभ्याम् परपुष्टमयेभ्यः
पञ्चमीपरपुष्टमयात् परपुष्टमयाभ्याम् परपुष्टमयेभ्यः
षष्ठीपरपुष्टमयस्य परपुष्टमययोः परपुष्टमयानाम्
सप्तमीपरपुष्टमये परपुष्टमययोः परपुष्टमयेषु

समास परपुष्टमय

अव्यय ॰परपुष्टमयम् ॰परपुष्टमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria