Declension table of paranipāta

Deva

MasculineSingularDualPlural
Nominativeparanipātaḥ paranipātau paranipātāḥ
Vocativeparanipāta paranipātau paranipātāḥ
Accusativeparanipātam paranipātau paranipātān
Instrumentalparanipātena paranipātābhyām paranipātaiḥ paranipātebhiḥ
Dativeparanipātāya paranipātābhyām paranipātebhyaḥ
Ablativeparanipātāt paranipātābhyām paranipātebhyaḥ
Genitiveparanipātasya paranipātayoḥ paranipātānām
Locativeparanipāte paranipātayoḥ paranipāteṣu

Compound paranipāta -

Adverb -paranipātam -paranipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria