Declension table of paramparāprāpta

Deva

NeuterSingularDualPlural
Nominativeparamparāprāptam paramparāprāpte paramparāprāptāni
Vocativeparamparāprāpta paramparāprāpte paramparāprāptāni
Accusativeparamparāprāptam paramparāprāpte paramparāprāptāni
Instrumentalparamparāprāptena paramparāprāptābhyām paramparāprāptaiḥ
Dativeparamparāprāptāya paramparāprāptābhyām paramparāprāptebhyaḥ
Ablativeparamparāprāptāt paramparāprāptābhyām paramparāprāptebhyaḥ
Genitiveparamparāprāptasya paramparāprāptayoḥ paramparāprāptānām
Locativeparamparāprāpte paramparāprāptayoḥ paramparāprāpteṣu

Compound paramparāprāpta -

Adverb -paramparāprāptam -paramparāprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria