Declension table of parameśvarī

Deva

FeminineSingularDualPlural
Nominativeparameśvarī parameśvaryau parameśvaryaḥ
Vocativeparameśvari parameśvaryau parameśvaryaḥ
Accusativeparameśvarīm parameśvaryau parameśvarīḥ
Instrumentalparameśvaryā parameśvarībhyām parameśvarībhiḥ
Dativeparameśvaryai parameśvarībhyām parameśvarībhyaḥ
Ablativeparameśvaryāḥ parameśvarībhyām parameśvarībhyaḥ
Genitiveparameśvaryāḥ parameśvaryoḥ parameśvarīṇām
Locativeparameśvaryām parameśvaryoḥ parameśvarīṣu

Compound parameśvari - parameśvarī -

Adverb -parameśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria