Declension table of ?parameśvararakṣita

Deva

MasculineSingularDualPlural
Nominativeparameśvararakṣitaḥ parameśvararakṣitau parameśvararakṣitāḥ
Vocativeparameśvararakṣita parameśvararakṣitau parameśvararakṣitāḥ
Accusativeparameśvararakṣitam parameśvararakṣitau parameśvararakṣitān
Instrumentalparameśvararakṣitena parameśvararakṣitābhyām parameśvararakṣitaiḥ parameśvararakṣitebhiḥ
Dativeparameśvararakṣitāya parameśvararakṣitābhyām parameśvararakṣitebhyaḥ
Ablativeparameśvararakṣitāt parameśvararakṣitābhyām parameśvararakṣitebhyaḥ
Genitiveparameśvararakṣitasya parameśvararakṣitayoḥ parameśvararakṣitānām
Locativeparameśvararakṣite parameśvararakṣitayoḥ parameśvararakṣiteṣu

Compound parameśvararakṣita -

Adverb -parameśvararakṣitam -parameśvararakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria